B 193-17 Bhuvaneśvarīpūjāpaddhati

Manuscript culture infobox

Filmed in: B 193/17
Title: Bhuvaneśvarīpūjāpaddhati
Dimensions: 23 x 9.5 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/991
Remarks:


Reel No. B 0193/17

Inventory No. 12065

Title Bhuvaneśvarῑpūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsapahu

State complete

Size 22.0 x 9.5 cm

Binding Hole(s)

Folios 57

Lines per Page 6

Foliation none

Scribe

Date of Copying NS 799

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/991

Manuscript Features

Excerpts

Beginning

❖ oṁ śrīgurubhyo namaḥ ||


atha bhūtalipinyāsa(ḥ)|| asya śrībhūtalipimātṛkānyāsasya dakṣiṇāmūrtti ṛṣi(ḥ) gāyatrīcchandaḥ bhūtalipimātṛkā sarasvatī

devatā iṣṭārthe viniyogaḥ || aṃ ādhāre | iṁ svādhi | uṁḥ nābhau | ṛṃ hṛdi | ḷṃ gale | aiṁ vindrau(!) | oṁ nādau | aiṁ

śaktisthāne | aṁḥ brahmaraṃdhre | haḥ urdhvamukhye | yaṁḥ māhendramukhe | vaṁḥ jāsyamukhe | saḥ urttare | laḥ

pacchimamukhena lāghre | ka tanmūle | khaḥ tanmadhye | ghaḥ tadaṃgulau | gaḥ maṇivadhau | aḥ vāmahastāgre | caḥ

tanmūle | (exp. 3b1–7)


End

guhyātiguhyaguptā tvaṃ gṛhānāsmi kṛtaṃ japaṃ

siddhi[r] bhavatu me dehi(!) tva[t]prasādāmaheśvali ||


atra gandhādiṃ || tarpana(!) || hrīṁ astrāya phaṭ || svasthāne mūdrā darśaye || nosiya || sākṣithāya || hraṁ

āraṇḍīsākṣini śrīsūryyāya puṣpaṃ namaḥ || ||(exp. 35b6–37t1)


«Colophon(s)»


iti bhuvaneśvarīyā paddhatiṃ samāptaṃ || || śrīrāmacandrajubrāhmaṇaṇadayakāthvapustakacoyāṭhīsādhana(!) ||

samvat 799 mārggaśirakṛṣṇadaśamī 10 hastanakṣatre saubhanayoge | bṛhaspativālathvakuhnudhunakācoya || śubhaṃ || ||

(exp. 36t1–4)


Microfilm Details

Reel No. B 0193/17

Date of Filming none

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-07-2012

Bibliography